Table of Contents

<<6-2-193 —- 6-2-195>>

6-2-194 उपाद् द्व्यजजिनम् अगौरादयः

प्रथमावृत्तिः

TBD.

काशिका

उपादुत्तरं द्व्यचजिनं च अन्तोदात्तं भवति तत्पुरुषे समासे गौरादीन् वर्जयित्वा। उपगतो देवम् उपदेवः। उपसोमः। उपेन्द्रः। उपहोडः। अजिन उपाजिनम्। अगौरादयः इति किम्। उपगौरः। उपतैषः। तत्पुरुषे इत्येव, उपगतः सोमो ऽस्य उपसोमः। गौर। तैष। नैष। तैट। लट। लोट। जिह्वा। कृष्णा। कन्या। गुड। कल्य। पाद। गौरादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.