Table of Contents

<<6-2-195 —- 6-2-197>>

6-2-196 विभाषा उत्पुच्छे

प्रथमावृत्तिः

TBD.

काशिका

उत्पुच्छशब्दे तत्पुरुषे विभाषा अन्त उदात्तो भवति। उत्क्रान्तः पुच्छातुत्पुच्छः, उत्पुच्छः। यदा तु पुच्छमुदस्यति उत्पुच्छयति, उत्पुच्चयतेरचुत्पुच्छः, तदा थाथादिसूत्रेण नित्यम् अन्तोदात्तत्वे प्राप्ते विकल्पो ऽयम् इति सेयम् उभयत्र विभाष भवति। तत्पुरुषे इत्येव उदस्तं पुच्छम् अस्य उत्पुच्छः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.