Table of Contents

<<6-2-190 —- 6-2-192>>

6-2-191 अतेरकृत्पदे

प्रथमावृत्तिः

TBD.

काशिका

अतेः परमकृदन्तं पदशब्दश्च अन्तोदात्तो भवति। अत्यङ्कुशो नागः। अतिकशो ऽश्वः। अपदशब्दः खल्वपि अतिपदा शक्वरी। अकृत्पदे इति किम्? अतिकारकः। अतेर् धातुलोप इति वक्तव्यम्। इह माभूत्, शोभनो गार्ग्यः अतिगार्ग्यः। इह च यथा स्यात्, अतिक्रान्तः कारकाततिकारकः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.