Table of Contents

<<6-2-189 —- 6-2-191>>

6-2-190 पुरुषश् च अन्वादिष्टः

प्रथमावृत्तिः

TBD.

काशिका

पुरुषशब्दो ऽन्वादिष्टवाची च अनोरुत्तरो ऽन्तोदात्तो भवति। अन्वादिष्टः पुरुषः अनुपुरुषः। अन्वादिष्ट अन्वाचितः कथितानुकथितो वा। अन्वादिष्टः इति किम्? अनुगतः पुरुषः अनुपुरुषः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.