TBD.
नेः परमुत्तरपदम् अन्तोदात्तं भवति अनिधाने। निधानम् अप्रकाशता। अनिमूलम् न्यक्षम्। नितृणम्। बहुव्रीहिरयं प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेन एव सिद्धम्। अनिधाने इति किम्? निवाग्वृषलः। निदण्डः। निहितवाक्, निहितदण्डः इत्यर्थः। निशब्दो ऽत्र निधानार्थं ब्रवीति। प्रदयो हि वृत्तिविषये ससाधनां क्रियामाहुः।
TBD.
–
–
–
TBD.