Table of Contents

<<6-2-188 —- 6-2-190>>

6-2-189 अनोरप्रधानकनीयसी

प्रथमावृत्तिः

TBD.

काशिका

अनोरुत्तरम् अप्रधानवाचि कनीयः च अन्तोदात्तं भवति। अनुगतो ज्येष्ठम् अनुज्येष्ठः। अनुमध्यमः। पूर्वपदप्रधानः प्रादिसमासो ऽयम्। अनुगतः कनीयाननुकनीयान्। उत्तरपदार्थप्रधानो ऽयम्। प्रधानार्थं च कनीयोग्रहणम्। अप्रधानकनीयसी इति किम्? अनुगतो ज्येष्ठः अनुज्येष्ठः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.