Table of Contents

<<6-2-187 —- 6-2-189>>

6-2-188 अधेरुपरिस्थम्

प्रथमावृत्तिः

TBD.

काशिका

अधेरुत्तरम् उपरिस्थवाचि अन्तोदात्तं भवति। अधिदन्तः। अधिकर्णः। अधिकेशः। अध्यारूढो दन्तः इति प्रादिसमासः। अध्यारूढो वा दन्तः इति समानाधिकरण उत्तरपदलोपी समस्सः। दन्तस्य उपरि यो ऽन्योः दन्तो जायते स उच्यते अधिदन्तः इति। उपरिस्थम् इति किम्? अधिकरणम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.