Table of Contents

<<6-2-184 —- 6-2-186>>

6-2-185 अभेर् मुखम्

प्रथमावृत्तिः

TBD.

काशिका

अभेरुत्तरं मुखम् अन्तोदात्तं भवति। अभिमुखः। बहुव्रीहिरयम् प्रादिसमासो वा। अव्ययीभावे तु समासान्तोदात्तत्वेन एव सिद्धम्। उपसर्गात् स्वाङ्गम् 6-2-177 इति सिद्धे वचनम् अबहुव्रीह्यर्थम् अध्रुवार्थम् अस्वाङ्गार्थं च। अभिमुखा शाला।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.