Table of Contents

<<6-2-176 —- 6-2-178>>

6-2-177 उपसर्गात् स्वाङ्गं ध्रुवम् अपर्शु

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गात् स्वाङ्गं ध्रुवं पर्शुवर्जितम् अन्तोदात्तं भवति बहुव्रीहौ समासे। प्रपृष्ठः। प्रोदरः। प्रललाटः। ध्रुवम् इत्येकरूपम् उच्यते, ध्रुवम् अस्य शीतम् इति यथा। सततं यस्य प्रगतं पृष्ठं बह्वति स प्रपृष्ठः। उपसर्गातिति किम्? दर्शनीयललाटः। स्वाङ्गम् इति किम्? प्रशाखो वृक्षः। ध्रुवम् इति किम्? उद्बाहुः क्रोशति। अपर्शु इति किम्? उत्पर्शुः। विपर्शुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.