Table of Contents

<<6-2-182 —- 6-2-184>>

6-2-183 प्रादस्वङ्गं संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

प्रादुत्तरपदम् अस्वाङ्गवाचि संज्ञायां विषये ऽन्तोदात्तं भवति। प्रकोष्ठम्। प्रगृहम्। प्रद्वारम्। अस्वङ्गम् इति किम्? प्रहस्तम्। प्रपदम्। संज्ञायाम् इति किम्? प्रपीठम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.