Table of Contents

<<6-2-181 —- 6-2-183>>

6-2-182 परेरभितोभावि मण्डलम्

प्रथमावृत्तिः

TBD.

काशिका

परेरुत्तरम् अभितोभविवचनं मण्डलं च अन्तोदात्तं भवति। परिकूलम्। परितीरम्। परिमण्डलम्। बहुव्रीहिरयं प्रादिसमासो ऽव्ययीभावो वा। अव्ययीभावपक्षे ऽपि हि परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु 6-2-33 इति पूर्वपदप्रकृतिस्वरत्वं प्राप्तम् अनेन बाध्यते। अभितः इत्युभयतः। अभितो भावो ऽस्य अस्ति इति तदभितोभावि। यच् च एवं स्वभावं कूलादि तदभितोभाविग्रहणेन गृह्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.