Table of Contents

<<6-2-175 —- 6-2-177>>

6-2-176 न गुणादयो ऽवयवाः

प्रथमावृत्तिः

TBD.

काशिका

बुणादयो ऽवयववाचिनो बहोरुत्तरे बहुव्रीहौ नान्तोदात्ताः भवन्ति बहुगुणा रज्जुः। बह्वक्षरं पदम्। बहुच्छन्दो मानम्। बहुसूक्तः। बह्वध्यायः। गुणादिराकृतिगणो द्रष्टव्यः। अवयवाः इति किम्? बहुगुणो ब्राह्मणः। अध्ययनश्रुतसदाचारदयो ऽत्र गुणाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.