Table of Contents

<<6-2-16 —- 6-2-18>>

6-2-17 स्वं स्वामिनि

प्रथमावृत्तिः

TBD.

काशिका

स्वामिशब्दे उत्तरपदे तत्पुरुषे समासे स्ववाचि पूर्वपदं प्रकृतिस्वरं भवति। गोस्वामी। अश्वस्वामी। धनस्वामी। अश्वधनगवां कथित एव स्वरः। स्वम् इति किम्? परमस्वामी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.