Table of Contents

<<6-2-15 —- 6-2-17>>

6-2-16 प्रीतौ च

प्रथमावृत्तिः

TBD.

काशिका

प्रीतौ गमयमानायां सुख प्रिय इत्येतयोः उत्तपदयोः तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। ब्राह्मणसुखं पायसम्। छात्रप्रियो ऽनध्यायः। कन्यप्रियो मृदङ्गः। सुखप्रिययोः प्रीत्यव्यभिचारादिह प्रीतिग्रहणं तदतिशयप्रतिपत्त्यर्थम्। ब्राह्मणछात्रशब्दौ प्रत्ययस्वरेण अन्तोदातौ। कन्याशब्दः स्वरितान्तः। प्रीतौ इति किम्? राजसुखम्। राजप्रियम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.