Table of Contents

<<6-2-168 —- 6-2-170>>

6-2-169 निष्ठाउपमानादन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

निष्ठान्तातुपमानवाचिनश्च मुखं स्वाङ्गम् उत्तरपदम् अन्यतरस्याम् बहुव्रीहौ समासे ऽन्तोदात्तं भवति। प्रक्षालितमुखः, प्रक्षालितमुखः, प्रक्षालितमुखः। यदा एतदुत्तरपदान्तोदात्तत्वं न भवति तदा निष्ठोपसर्गपूर्वम् अन्यतरस्याम् 6-2-110 इति पक्षे पूर्वपदान्तोदात्तत्वं, तदभावपक्षे ऽपि पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरः इति त्रीण्युदाहरणानि भवन्ति। उपमानात् सिंहमुखः, सिंहमुखः। व्याघ्रमुखः, व्याघ्रमुखः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.