Table of Contents

<<6-2-167 —- 6-2-169>>

6-2-168 न अव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः

प्रथमावृत्तिः

TBD.

काशिका

अव्यय दिक्शब्द गो महत् स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे न अन्तोदात्तं भवति। अव्यय उच्चैर्मुखः। नीचैर्मुखः। दिक्शब्द प्राङ्मुखः। प्रत्यङ्मुखः। गो गोमुखः। महत् महामुखः। स्थूल स्थूलमुखः। मुष्टि मुष्टिमुखः। पृथु पृथुमुखः। वत्स वत्समुखः। पूर्वपदप्रकृतिस्वरो यथायोगम् एषु भवति। गोमुष्टिवत्सपूर्वस्य उपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.