Table of Contents

<<6-2-148 —- 6-2-150>>

6-2-149 इत्थंभूतेन कृतम् इति च

प्रथमावृत्तिः

TBD.

काशिका

इमं प्रकारमापन्न इत्थम्भूतः। इत्थंभूतेन कृतम् इत्येतस्मिन्नर्थे यः समसो वर्तते तत्र क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति। सुप्तप्रलपितम्। उन्मत्तप्रलपितम्। प्रमत्तगीतम्। विपन्नश्रुतम्। कृतम् इति क्रियासामान्ये करोतिर्वर्तते, नाभूतप्रादुर्भाव एव। तेन प्रलपिताद्यपि कृतं भवति। तृतीया कर्मणि 6-2-48 इत्यस्य अयम् अपवादः। भावे तु यदा प्रलपितादयस् तदा थाथादिस्वरेण एव सिद्धम् अन्तोदात्तत्वं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.