Table of Contents

<<6-2-132 —- 6-2-134>>

6-2-133 न आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः

प्रथमावृत्तिः

TBD.

काशिका

आचर्यः उपाद्यायः। राजा ईश्वरः। ऋत्विजो याजकाः। संयुक्ताः स्त्रीसम्बन्धिनः श्यालादयः। ज्ञातयो मातृपितृसम्बन्धिनो बान्धवाः। आचार्याद्याख्येभ्यः परः पुत्रशब्दो नद्युदात्तो भवति आख्याग्रहणात् स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणं भवति। आचार्यपुत्रः। उपाध्यायपुत्रः। शाकटायनपुत्रः। राजपुत्रः। ईश्वरपुत्रः। नन्दपुत्रः। ऋत्विक्पुत्रः। याजकपुत्रः। होतुःपुत्रः। संयुक्तपुत्रः। सम्बन्धिपुत्रः। श्यालपुत्रः। जञातिपुत्रः। भ्रातुष्पुत्रः। ऋतो विद्यायोनिसम्बधेभ्यः 6-3-23। इति षष्ठ्या अलुक्। पुत्रस्वरे प्रतिषिद्धे समासान्तोदात्तत्वम् एव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.