Table of Contents

<<6-2-112 —- 6-2-114>>

6-2-113 संज्ञाऽउपम्ययोश् च

प्रथमावृत्तिः

TBD.

काशिका

संज्ञायाम् औपम्ये च यो बहुव्रीहिर् वर्तते तत्र कर्णशब्द उत्तरपदम् आद्युदात्तं भवति। संज्ञायाम् कुञ्चिकर्णः। मणिकर्णः। औपम्ये गोकर्णः। खरकर्णः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.