Table of Contents

<<6-2-111 —- 6-2-113>>

6-2-112 वक्ष्यति कर्णो वर्णलक्षणात्

प्रथमावृत्तिः

TBD.

काशिका

शुक्लकर्णः। कृष्णकर्णः। उत्तरपदस्य इत्येतदपादपरिसमाप्तेः। आदिः इति प्रकृत्या भगालम् 6-2-127) इति यावत्। कर्णो वर्णलक्षणात् (*6,2.112। बहुव्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश्च कर्णशब्द उत्तरपदम् आद्युदात्तं भवति। शुक्लकर्णः। कृष्णकर्णः। लक्षणात् दात्राकर्णः। शङ्कूकर्णः। लक्षणस्य इति दीर्घत्वम्। पशूनां विभागज्ञापनार्थं दात्रशङ्कुप्रतिरूपकं कर्णादिषु चिह्नं यत् क्रियते तदिह लक्षणं गृह्यते, तेन स्थूलकर्णः इत्यत्र न भवति। कर्णः इति किम्? श्वेतपादः। कूटशृङ्गः। वर्णलक्षणातिति किम्? शोभनकर्णः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.