Table of Contents

<<6-2-113 —- 6-2-115>>

6-2-114 कण्ठपृष्थग्रीवाजङ्घं च

प्रथमावृत्तिः

TBD.

काशिका

कण्ठ पृष्ठ ग्रीवा जङ्घा इत्येतानि उत्तरपदानि बहुव्रीहौ समासे संज्ञौपम्ययोराद्युदात्तानि भवन्ति। कण्ठः संज्ञायाम् शितिकण्ठः। नीलकण्ठः। औपम्ये खरकण्ठः। उष्ट्रकण्ठः। पृष्ठः संज्ञायाम् काण्डपृष्ठः। नाकपृष्ठः। औपम्ये गोपृष्ठः। अजपृष्ठः। ग्रीवा संज्ञायाम् सुग्रीवः। नीलग्रीवः। दशग्रीवः। औपम्ये गोग्रीवः। अश्वग्रीवः। जङ्घा संज्ञायाम् नाडीजङ्घः। तालजङ्घः। औपम्ये गोजङ्घः। अश्वजङ्घः। एणीजङ्घः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.