Table of Contents

<<6-2-104 —- 6-2-106>>

6-2-105 उत्तरपदवृद्धौ सर्वं च

प्रथमावृत्तिः

TBD.

काशिका

उत्तरपदस्य 7-3-10 इत्यधिकृत्य या विहिता वृद्धिः, तद्वत्युत्तरपदे सर्वशब्दो दिक्शब्दाश्च अन्तोदात्ता भवन्ति। सर्वपञ्चालकः। पूर्वपञ्चालकः। उत्तरपाञ्चालकः। सुसर्वार्धदिक्शब्देभ्यो जनपदस्य इति तदन्तविधिना जनपदलक्षणो वुञ् प्रत्ययः। सुसर्वार्धाज्जनपदस्य 7-3-12) दिशो ऽमद्राणाम् (*7,3.13 इति च उत्तरपदवृद्धिः। अधिकारलक्षणादिह न भवति, सर्वमासः, सर्वकारकः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.