Table of Contents

<<6-2-105 —- 6-2-107>>

6-2-106 बहुव्रीहौ विश्वं संज्ञायां

प्रथमावृत्तिः

TBD.

काशिका

बहुव्रीहौ समासे विश्वशब्दः पूर्वपदं संज्ञायां विषये ऽन्तोदात्तं भवति। विश्वदेवः। विश्वयशाः। विश्वमहान्। पूर्वपदप्रकृतिस्वरत्वेन आद्युदात्तत्वं प्राप्तम्। बहुव्रीहौ इति किम्? विश्वे च ते देवाः विश्वदेवाः। संज्ञायाम् इति किम्? विश्वे देवा अस्य विश्वदेवः। विश्वामित्रः, विश्वाजिनः इत्यत्र संज्ञायां मित्राजिनयोः 6-2-165 इत्येतद् भवति परत्वात्। बहुव्रीहौ इत्येतदधिक्रियते प्रागव्ययीभावसंज्ञानात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.