Table of Contents

<<6-1-59 —- 6-1-61>>

6-1-60 शीर्षंश् छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

शीर्षनिति शब्दान्तरं शिरःशब्देन समानार्थं छन्दसि विषये निपात्यते, न पुनरयम् आदेशः शिरःशब्दस्य। शो ऽपि हि छन्दसि प्रयुज्यत एव। शीर्ष्णा हि तत्र सोमं क्रीतं हरन्ति। यत्ते शीर्ष्णो दौर्भाग्यम्। छन्दसि इति किम्? शिरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.