Table of Contents

<<6-1-46 —- 6-1-48>>

6-1-47 स्फुरतिस्फुलत्योर् घञि

प्रथमावृत्तिः

TBD.

काशिका

अदेचः इति वर्तते। स्फुर स्फुल चलने इत्येतयोर् धात्वोः एचः स्थाने घञि परतः आकारादेशो भवति। विस्फारः। विस्फालः। विष्फारः। विष्फालः स्फुरतिस्फुलत्योर् निर्निविभ्यः 8-3-76 इति वा षत्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1516 आचमेति। `नोदात्ते'ति सूत्रे `अनाचमे'रित्युक्तत्वादिति भावः। तत्रैव सूत्रे`ऽनाचमिकमिवमीना'मिति वार्तिकाद्वृद्धिनिषेधो नेत्याह– कामः वाम इति। अपाणिनीयमिति। श्रमेरुदात्तोपदेशत्वाद्धञि, वृद्धेर्दुर्लभत्वात्। यदि तु `धुर्यान्विश्रामय'न्नित्यादिवण्णिचि वृद्धिमाश्रित्य णिजन्तादेरच् क्रियते तदा रूपं सिध्यति। न च णिच्यपि वृद्धिनिषेधः शङ्क्यः। `नोदात्ते'त्यत्र `कृती'त्यनुवृत्त्या णिचि निषेधाऽभावात्। न चैवमपि `मितां ह्यस्वःर' इति ह्यस्वः स्यादिति शङ्क्यं, वेत्यनुवर्त्त्य व्यवस्थिविभाषाश्रयणेन ह्यस्वाऽभावसिद्धेः। परन्तु णिजन्तकल्पनायामर्थो भिद्यत इति भावः। वस्तुतस्तु `निवृत्तप्रेषमाद्धातोः प्राकृतेऽर्थे णि'जिति विवक्षायां तु न दोष इत्यवधेयम्। एवं च `रोगी चिरप्रवासी परान्नभोजी परावसथशायी। यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः' इत्यादिकविप्रयोगाः साधव एवेति बोध्यम्।

Satishji's सूत्र-सूचिः

TBD.