Table of Contents

<<6-1-43 —- 6-1-45>>

6-1-44 विभाषा परेः

प्रथमावृत्तिः

TBD.

काशिका

ल्यपि च व्यश्च इति अनुवर्तते। परेरुत्तरस्य व्येञित्येतस्य धातोः ल्यपि परतः विभाषा सम्प्रसारणं न भवति। परिवीय यूपम्, परिव्याय। सम्प्रसारणे कृते परपूर्वत्वे च ह्रस्वस्य इति तुक प्राप्नोति, स हलः 6-4-2 इति दीर्घत्वेन परत्वाद् बाध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1607 कथमिति। ल्यबादेशस्य स्थानिभूतः क्त्वाप्रत्ययो दुर्लभः तद्वधौ पूर्वकाल इत्युक्तेः। न चेह तदस्ति। पूर्वं ह्रसौ स्वपिति पश्चान्मुखं व्यादत्ते। यदैव हसति तदैव नेत्रे संभीलयति। तथा च क्त्वाप्रत्ययस्य दुर्लभत्वाल्ल्यपः प्रसक्तिरेव नास्तीति प्रश्नः। समाधत्ते– व्यादानेत्यादिना। एतेने\उfffदारःसर्वं व्याप्य वर्तते, ज्ञात्वा तिष्ठतीत्यादि व्याख्यातम्। `श्रीशैलशिखरं दृष्ट्वा पुनर्जन्म न विद्यते' इत्यादौ तु समानकर्तृकतानिर्वाहार्थं `स्थितस्ये'त्यादि यथासंभवमध्याहार्यम्।

Satishji's सूत्र-सूचिः

TBD.