Table of Contents

<<6-1-24 —- 6-1-26>>

6-1-25 प्रतेश् च

प्रथमावृत्तिः

TBD.

काशिका

श्यः इति वर्तते। प्रतेरुत्तरस्य श्यायतेर् निष्ठायां परतः सम्प्रसरणं भवति। प्रतिशीनः। प्रतिशीनवान्। द्रवमूर्तिस्पर्शाभ्याम् अन्यत्र अपि यथा स्यातिति सूत्रारम्भः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

831 प्रतेश्च। द्रवमूर्तिस्पर्शाभ्यामन्यत्रापि संप्रसारणप्राप्त्यर्थमिदम्। प्रतिशीन इति। प्रतिगत इत्यर्थः। अत्र `श्योऽस्पर्शे' इति नत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.