Table of Contents

<<6-1-218 —- 6-1-220>>

6-1-219 मतोः पूर्वमात् संज्ञायां स्त्रियाम्

प्रथमावृत्तिः

TBD.

काशिका

मतोः पूर्वः आकार उदात्तो भवति तच् चेन् मत्वन्तं स्त्रीलिङ्गे संज्ञा भवति। उदुम्बरावती। पुष्करावती। वीरणावती। शरावती। शरादीनां च 6-3-120 इति दीर्घः। आतिति किम्? इक्षुमती। द्रुमवती। संज्ञायम् इति किम्? खट्वावती। स्त्रियाम् इति किम्? शरावान्। मतोः इति किम्? गवादिनी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.