Table of Contents

<<6-1-219 —- 6-1-221>>

6-1-220 अन्तो ऽवत्याः

प्रथमावृत्तिः

TBD.

काशिका

संज्ञायाम् इत्येव। अवतीशब्दान्तस्य संज्ञायाम् अन्त उदात्तो भवति। अजिरवती। खदिरवती। हंसवती। कारण्डवती। ङीपः पित्त्वादनुदात्तत्वं प्राप्तम्। अवत्याः इति किम् उच्यते, न वत्या इत्येवम् उच्येत? न एवं शक्यम् इह अपि स्यात्, राजवती। स्वरविधौ नलोपस्य असिद्धत्वान् न अयम् अवतीशब्दः। वत्वं पुनराश्रयात् सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.