Table of Contents

<<6-1-203 —- 6-1-205>>

6-1-204 संज्ञायाम् उपमानम्

प्रथमावृत्तिः

TBD.

काशिका

उपमानशब्दः संज्ञायाम् आद्युदातो भवति। चञ्चा। वध्रिका। खरकुटी। दासी। उपमानशब्दा एते उपमेयस्य संज्ञाः। तत्र इवे प्रतिकृतौ 5-3-96 इति यः कन्, तस्य लुम्मनुष्ये 5-3-98 इति लुप्। यद्येवं किम् अर्थम् इदम् उच्यते प्रत्ययलक्षणेन सिद्धम् आद्युदात्तत्वम्? एतदेव ज्ञापयति क्वचिदिह स्वरविधौ प्रत्ययलक्षणं न भवति इति। तथा च पूर्वत्र उदाहृतम्। संज्ञायाम् इति किम्? अग्निर् माणवकः। उपमानम् इति किम्? देवदत्तः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.