Table of Contents

<<6-1-163 —- 6-1-165>>

6-1-164 तद्धितस्य

प्रथमावृत्तिः

TBD.

काशिका

चितः इत्येव। चितस् तद्धितस्य अन्त उदात्तो भवति। गोत्रे कुञ्जाऽदिभ्यश्च्फञ् 4-1-98 कौञ्जायनाः। मौञ्जायनाः। किम् अर्थम् इदम्? परम् अपि ञित्स्वरं बाधित्वा ऽन्तोदात्तत्वम् एव यथा स्यादिति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.