Table of Contents

<<6-1-162 —- 6-1-164>>

6-1-163 चितः

प्रथमावृत्तिः

TBD.

काशिका

चितो ऽन्त उदात्तो भवति। भञ्जभासमिदो घुरच् 3-2-161 भङ्गुरम्। भासुरम्। मेदुरम्। आगस्त्यकौण्डिनययोरगस्तिकुण्डिनच् 2-4-70। कुण्डिनाः। चिति प्रत्यये प्रकृतिप्रत्ययसमुदायस्य अन्त उदात्त इष्यते। बहुपटुः। उच्चकैः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.