Table of Contents

<<6-1-154 —- 6-1-156>>

6-1-155 कास्तीराजस्तुन्दे नगरे

प्रथमावृत्तिः

TBD.

काशिका

कास्तीर अजस्तुन्द इत्येतौ शब्दौ निपात्येते नगरे ऽभिधेये। ईषत्तीरमस्य, अजस्येव तुन्दमस्य इति व्युत्पत्तिरेव क्रियते, नगरं तु वाच्यम् एतयोः। कास्तीरं नाम नगरं। अजस्तुन्दं नाम नगरम्। नगरे इति किम्? कातीरम्। अजतुनदम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1054 कास्तीराऽजस्तुन्दे। कास्तीरशब्दोऽजस्तुन्दशब्दश्च नगरे निपात्येते इत्यर्थः।

तत्त्वबोधिनी

880 कातीरमिति। `ईषदर्थे' इति कोः कादेशः।

Satishji's सूत्र-सूचिः

TBD.