Table of Contents

<<6-1-155 —- 6-1-157>>

6-1-156 कारस्करो वृक्षः

प्रथमावृत्तिः

TBD.

काशिका

कारस्कर इति सुट् निपात्यते व्र्क्षश्चेद् भवति। कारं करोति इति दिवाविभानिशाप्रभाभास्करान्त इति टप्रत्ययः। कारस्करो वृक्षः। वृक्षः इति किम्? कारकरः। केचिदिदं नाधीयते, पारस्करप्रभृतिष्वेव कारस्करो वृक्षः इति पठन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1055 कारस्करो वृक्ष। कारं करोतीति विग्रहः। `कृञो हेतुताच्छील्ये' इति टः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.