Table of Contents

<<6-1-147 —- 6-1-149>>

6-1-148 वर्चस्के ऽवस्करः

प्रथमावृत्तिः

TBD.

काशिका

कुत्सितं वर्चः वर्चस्कम् अन्नमलम्, तस्मिन्नभिधेये ऽवस्करः इति निपात्यते। अवपूर्वस्य किरतेः कर्मणि ऋदोरप् 3-3-57 इत्यप्, निपातनाप् सुट्। अवकीर्यते इत्यवस्करो ऽन्नमलम्, तत्सम्बन्धात् देशो ऽपि तथा उच्यते। वर्चस्के इति किम्? अवकरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1048 वर्चस्केऽवस्करः। `मूत्रं प्ररुआआव उच्चारावस्करौ शमलं शकृत्। गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रिया'मित्यमरः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.