Table of Contents

<<6-1-135 —- 6-1-137>>

6-1-136 अडभ्यासव्यवाये ऽपि

प्रथमावृत्तिः

TBD.

काशिका

अड्व्यवाये, अभ्यासव्यवाये अपि सुट् कात् पूर्वः भवति। संस्करोत्। समस्कार्षीत्। सञ्चस्कर। परिचस्कार। किमर्थं पुनरिदम् उच्यते, पूर्वम् धातुरुपसर्गेण युज्यते इति तत्र धातूपसर्गयोः कर्यम् अन्तरङ्गम् इति पूर्वं सुट् क्रियते पश्चादङभ्यासौ? अभक्तश्च सुटित्युक्तम्, ततः सकारादुत्तरावडभ्यासौ अनिष्टे देशे स्याताम्। एतस्मिंस् तु सत्यत एव वचनात् कृतयोरडभ्यासयोः तद्व्यवाये अपि सुट् कात् पूर्वः क्रियते इति सिद्धम् इष्टं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.