Table of Contents

<<6-1-132 —- 6-1-134>>

6-1-133 स्यश् छन्दसि बहुलम्

प्रथमावृत्तिः

TBD.

काशिका

स्य इत्येतस्य छन्दसि हलि परतः बहुलं सोर्लोपो भवति। उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि। एष स्य ते पवत इन्द्र सोमः। न च भवति, यत्र स्यो निपतेत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

47 पदान्ते एङन्तस्य गोरवङ् वाचि. गवाग्रम्, गोऽग्रम्. पदान्ते किम्? गवि..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.