Table of Contents

<<6-1-116 —- 6-1-118>>

6-1-117 यजुष्युरः

प्रथमावृत्तिः

TBD.

काशिका

उरःशब्दः एङन्तः यजुषि विषये अति रकृत्या भवति। उरो अन्तरिक्षम्। अपरे यजुष्युरो इति सूत्रं पठन्ति, उकारान्तम् उरुशब्दं सम्बुद्ध्यन्तम् अधीयते, ते इदम् उदाहरन्ति उरो अन्तरिक्षं सजूः इति। यजुषि पादानाम् अभावातनन्तःपादर्थं वचनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.