Table of Contents

<<6-1-115 —- 6-1-117>>

6-1-116 अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युसु च

प्रथमावृत्तिः

TBD.

काशिका

अव्यातवद्यातवक्रमुः अव्रत अयम् अवन्तु अवस्यु इत्येतेषु वकारयकारपरे ऽप्यति परतः अन्तःपादम् एङ् प्रकृत्या भवति। अग्निः प्रथमो वसुभिर्नो अव्यात्। मित्रमहो अवद्यात्। मा शिवासो अवकृअमुः। ते नो अव्रताः। शतधारो अयं मणिः। ते नो अवन्तु पितरः। कुशिकासो अवस्यवः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.