Table of Contents

<<5-4-98 —- 5-4-100>>

5-4-99 नावो द्विगोः

प्रथमावृत्तिः

TBD.

काशिका

नौशब्दान्तात् द्विगोः टच् प्रत्ययो भवति समासान्तः। द्वे नावौ समाहृते द्विनावम्। त्रिनावम्। द्विनावधनः। पञ्चनावप्रियः। द्वाभ्यां नौभ्यामागतं द्विनावरूप्यम्। द्विनावमयम्। द्विगोः इति किम्? राजनौः। अतद्धितलुकि इत्येव, पञ्चभिर् नौभिः क्रीतः पञ्चनौः। दशनौः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

791 नावो द्विगोः। न तु तद्धितलुकीति। `गोरतद्धितलुकी'त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः। द्विनावरूप्य इति। तद्धितार्थे समासः, टच्, आवादेशः। `हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः'। तस्य `द्विगोर्लुगनपत्ये' इति लुकमाशङ्क्याह–द्विगोर्लुगनपत्ये इत्यत्रेति। अपकर्षणादिति। `गोत्रेऽलुगची'त्यत्तरसूत्रादित्यर्थः। पञ्चनावप्रिय इति। पञ्च नावः प्रिया यस्येति विग्रहे उत्तरपदे द्विगुः, टचि, आवादेशः। द्विनावमिति। द्वयोर्नावोः समाहार इति विग्रहे द्विगुः। टच्। आवादेशः। `सनपुंसकम्' इति नपुंसकत्वम्। त्रिनावमिति। तिसृणां नावां समाहार इति विगरहः। द्विनाववत्। पञ्चनौरिति। तद्धितार्थे समासः। आर्हीयष्ठक्, `अध्यर्धे'ति लुक्।

तत्त्वबोधिनी

696 द्विनावरूप इति। `हेतुमनुष्येभ्यः–'इति रूप्यः। पञ्चनौरिति। आर्हीयष्ठत्। `अध्यर्धपूर्वे'ति लुक्। खार्याः। द्विगोरिति। खारीशब्दान्ताद्द्विगोरित्यर्थः।

Satishji's सूत्र-सूचिः

TBD.