Table of Contents

<<5-4-95 —- 5-4-97>>

5-4-96 अतेः शुनः

प्रथमावृत्तिः

TBD.

काशिका

अतिशब्दात् परः यः श्वन्शब्दः तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। अतिक्रान्तः श्वानम् अतिश्वो वराहः। जववानित्यर्थः। अतिश्वः सेवकः। सुष्ठु स्वामिभक्तः इत्यर्थः। अतिश्वी सेवा। अतिनीचा इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

788 अतेश्शुनः। अतीत्यव्ययात्परो यः \उfffदान्शब्दस्तदन्तात्तत्पुरुषाट्टजित्यर्थः। अति\उfffदा इति। \उfffदाआनमतिकान्त इति विग्रहः। अत्यादय इति समासः। टचि, टिलोपः। \उfffदाआपेक्षयाधिकवेगवान्वराह इत्यर्थः। अति\उfffदाई सेवेति। \उfffदाआनमतिक्रान्तेत्यर्थः। \उfffदाआपेक्षया नीचा सेवेति यावत्। टच्, टिलोपः। टित्त्वान्ङीप्, यस्येति चेत्यकारलोपः।

तत्त्वबोधिनी

693 अति\उfffदाईति। नीचेत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.