Table of Contents

<<5-4-84 —- 5-4-86>>

5-4-85 उपसर्गादध्वनः

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गात् परो यो ऽध्वन्शब्दः तदन्तात् समासातच् प्रत्ययो भवति। प्रगतो ऽध्वानं प्राध्वोरथः। प्राध्वं शकटम्। निरध्वम्। प्रत्यध्वम्। उपसर्गातिति किम्? परमाध्वा। उत्तमध्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

998 प्रगतोऽध्वानं प्राध्वो रथः..

बालमनोरमा

939 उपसर्गादध्वनः। उपसर्गात् परो योऽध्वन्शब्दस्तस्मादच् स्यादित्यर्थः। प्राध्वो रथ इति। `अत्यादयः' इति समासादच्। `नस्तद्धिते' इति टिलोपः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.