Table of Contents

<<5-4-82 —- 5-4-84>>

5-4-83 अनुगवम् आयामे

प्रथमावृत्तिः

TBD.

काशिका

अनुगवम् इत्यच्प्रत्ययान्तं निपात्यते आयमे ऽभिधेये। अनुगवम् यानम्। यस्य चायामः 2-1-16 इति समासः। आयमे इति किम्? गवां पश्चदनुगु।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

937 अनुगवमायामे। एतदिति। अनुगवमित्येतदित्यर्थः। अनुना दीर्घत्वे द्योत्येऽच्प्रत्ययान्तो निपात्यत इत्यर्थः। आयामशब्दो दीर्घपर इति भावः। अनुगवंयानामिति। अनुगोशब्दादचि अवादेश इति भावः। यस्य चेति। `यस्य चायामः' इत्यव्ययीभावसमासः। तथा च गोदैध्र्यकं यानमित्यर्थः फलतीति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.