Table of Contents

<<5-4-63 —- 5-4-65>>

5-4-64 दुःखात् प्रातिलोम्ये

प्रथमावृत्तिः

TBD.

काशिका

कृञः इत्येव। दुःखशब्दात् प्रातिपदिकात् प्रातिलोम्ये गम्यमाने डाच् प्रत्ययो भवति कृञो योगे। प्रातिकूल्यं प्रतिकूलता। स्वाम्यादेश्चित्तपीडनम्। कुःखाकरोति भृत्यः। प्रातिलोम्ये इति किम्? दुःखं करोति कदन्नम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

दुःखात्। `डा'जिति शेषः। आराध्यप्रतिकूलाचरणं प्रातिलोम्यम्। अन्यत्पूर्ववत्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.