Table of Contents

<<5-4-5 —- 5-4-7>>

5-4-6 बृहत्या आच्छादने

प्रथमावृत्तिः

TBD.

काशिका

कन्ननुवर्तते, न प्रतिषेधः। बृहतीशब्दादाच्छादने वर्तमानात् स्वार्थे कन् प्रत्ययो भवति। बृहतिका। आच्छादने इति किम्? बृहतीछन्दः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

वृहत्या आच्छादने। `कन्' इति शेषः। बृहत्येव बृहतिका=उत्तरीयं वासः। तदाह–द्वौ प्रावार इति। अमरवाक्यमिदम्। अषडक्षा। स्वार्थे इति। शेषपूरणमिदम्। अषडक्ष, आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्योऽध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.