Table of Contents

<<5-4-54 —- 5-4-56>>

5-4-55 देये त्रा च

प्रथमावृत्तिः

TBD.

काशिका

तदधीनवचने च इति अनुवर्ते। तस्य विशेषणं देयग्रहणम्। दातव्यं देयम्। तदधीने देये त्रा प्रत्ययो भवति, चकारात् सातिश्च कृभ्वस्तिभिः सम्पदा च योगे। ब्राह्मनेभ्यो देयम् इति यद् विज्ञातम्, तद् यदा तेषा समर्पणेन तदधीनं क्रियते तदात्रा प्रत्ययः। ब्राह्मणाधीनं देयं करोति ब्राह्मणसात्करोति। ब्राह्मणत्रा करोति। ब्राह्मणत्रा भवति। ब्राह्मणत्रा स्यात्। ब्राह्मणत्रा सम्पद्यते। देये इति किम्? राजसाद् भवति राष्ट्रम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

देये त्रा च। तदधीनवचन इत्येवानुवर्तते। कृभ्वादियोगे इति। कृभ्वस्तिभिः संपदा च योगे इत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.