Table of Contents

<<5-4-32 —- 5-4-34>>

5-4-33 कालाच् च

प्रथमावृत्तिः

TBD.

काशिका

वर्ने च अनित्ये 5-4-31), रक्ते (*5,4.32 इति द्वयम् अप्यनुवर्तते। कालशब्दातनित्ये वर्तमानात् रक्ते च कन्प्रत्ययो भवति। कालकं मुखं वैलक्ष्येण। रक्ते कालकः पटः। कालिका शाटी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

कालाच्च। द्व्यमनुवर्तत इति। अनित्ये वर्णे रक्ते च वर्तमानात्स्वार्थे कन्निति फलितम्। अनित्ये वर्णे उदाहरति–कालकं मुखं वैलक्ष्येणेति। लज्जाऽसूयादिनेत्यर्थः। रक्ते उदाहरति–कालकः पट इति। `नील्यादिने'ति शेषः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.