Table of Contents

<<5-4-154 —- 5-4-156>>

5-4-155 न संज्ञायाम्

प्रथमावृत्तिः

TBD.

काशिका

संज्ञायां विषये बहुव्रीहौ समासे कप् प्रत्ययो न भवति। पूर्वेण प्राप्तः प्रतिषिध्यते। विश्वे देवा अस्य विश्वदेवः। विश्वयशाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

884 न संज्ञायाम्। शेषादिति प्राप्त इति। `अनन्तरस्ये'ति न्यायात्। `सेषाद्विभाषा' इति विहितस्य कपएवायं निषेधो, नतु व्यवहितस्य `नद्यृतश्चे'त्यादिकप इति भावः। वि\उfffदो देवा अस्येति। अत्र संज्ञायां समासस्य नित्यत्वाल्लौकिकविग्रहप्रदर्शनं चिन्त्यमेव।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.