Table of Contents

<<5-4-146 —- 5-4-148>>

5-4-147 त्रिककुत् पर्वते

प्रथमावृत्तिः

TBD.

काशिका

त्रिककुदि बहुव्रीहौ ककुदशब्दस्य लोपः समासान्तो निपात्यते पर्वते ऽभिधेये। त्रीणि ककुदान्यस्य त्रिककुत् पर्वतः। ककुदाकारं पर्वतस्य शृङ्गं ककुदम् इत्युच्यते। न च सर्वस्त्रिशिखरः पर्वतः त्रिककुत्। किं तर्हि? संज्ञैषा पर्वतविशेषस्य। पर्वते इति किम्? त्रिककुदो ऽन्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

875 त्रिककुत्पर्वते। पर्वतविशेषे गम्ये इत्यर्थः। त्रिककुदिति कृताऽकारलोपो निपात्यते। त्रीणि ककुदानि श्रृङ्गाणि यस्येत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.