Table of Contents

<<5-4-129 —- 5-4-131>>

5-4-130 ऊर्ध्वाद् विभाषा

प्रथमावृत्तिः

TBD.

काशिका

ऊर्ध्वशब्दादुत्तरस्य जानुशब्दस्य विभाषा ज्ञुः इत्ययम् आदेशो भवति। ऊर्ध्वे जानुनी अस्य ऊर्ध्वजानुः, ऊर्ध्वज्ञुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

860 ऊध्र्वाद्विभाषा। ऊध्र्वशब्दात् परो यो जानुशब्दस्तस्य ज्ञुरादेशो वा स्यात्, बहुव्रीहावित्यर्थः। ऊध्र्वज्ञुरिति। ऊर्ध्वे जानुनी यस्येति विग्रहः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.